Thursday 25 October 2012

srI lakshmI stotraM

अथ श्री लक्ष्मीस्तोत्रं
atha srI lakSmIstotram |
ईश्वर उवाच
Izvara uvAca :

त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे |
यथा त्वमचला कृष्णे तथा भव मयि स्थिरा |1|
trailokyapUjite devi kamale viSNuvallabhe |
yathA tvamacalA kRSNe tathA bhava mayi sthirA || 1 ||

ईश्वरी कमला चञ्चला लक्ष्मीश्चला भूतिर्प्रिया |
पद्मा पद्मालया सम्पदुच्चैः श्रीपद्मधारिणी |2|
IzvarI kamalA caJcalA lakSmIzcalA bhUtirharipriyA |
padmA padmAlayA sampaduccaiH zrIpadmadhAriNI || 2 ||

द्वादशैतानि नामानि लक्ष्मीं सम्पूज्य य:पठेत् |
स्थिरा लक्ष्मीर्भवेत् तस्य पुत्रदारादिभिः सह |3|
dvAdazaitAni nAmAni lakSmIM sampUjya yaH paThet |
sthirA lakSmIrbhavet tasya putradArAdibhiH saha || 3 ||

इति विश्वसारतन्त्रे लक्ष्मी स्तोत्रं समाप्तम् |
iti vizvasAratantre lakSmIstotraM samAptam |

No comments:

Post a Comment