Wednesday 14 March 2012

mahAgaNesha pa~Ncaratna by AcArya Adi sha~Nkara

It is always best to start the day, as soon as you wake-up, with positive thoughts so that rest of your day follows that. Even better, if you start your day with divine thoughts that helps us to face all known and unknown perils throughout the day.

Here is my first post on this blog and I start with the great prayer from AcArya Adi sha~Nkara - mahAgaNesha pa~Ncaratna stotram.

The last shloka, phala shruti, says that whoever chants this hymn in the morning soon after waking up with heart set upon mahAgaNesha will achieve good health, faultlessness, good company, a good son, long life and all the eight properities life along.


           श्रीगुरुभ्यो नमः ||

           श्रीगणेशाय नमः || 

मुदाकरात्तमोदकं सदाविमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरञ्जकम् |
अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् || 1||

नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्   |
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम्  || 2||

समस्तलोकाशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् |
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् || 3||

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्  |
प्रपन्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् || 4||

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्  |
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि संततम् || 5||

महागणेशपञ्चरत्नमादरेण यो~न्वहं प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम |
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति  सो~चिरात्  || 6||

इति श्रिशन्करभगवतः कृतौ श्रीगणेशपञ्चरत्नस्तोत्रं  संपुर्णम् || 

            shrIgaNeshAya namaH || 
mudAkarAttamodakaM sadAvimuktisAdhakaM
    kalAdharAvataMsakaM vilAsilokara~njakam |
anAyakaikanAyakaM vinAshitebhadaityakaM
    natAshubhAshunAshakaM namAmi taM vinAyakam || 1||
natetarAtibhIkaraM navoditArkabhAsvaraM
     namatsurArinirjaraM natAdhikApaduddharam |
sureshvaraM nidhIshwaraM gajeshwaraM gaNeshvaraM
     maheshvaraM tamAshraye parAtparaM nirantaram || 2||
samastalokasha~NkaraM nirastadaityaku~njaraM
     daretarodaraM varaM varebhavaktramaxaram |
kR^ipAkaraM xamAkaraM mudAkaraM yashaskaraM
     manaskaraM namaskR^itAM namaskaromi bhAsvaram || 3||
aki~nchanArtimArjanaM chirantanoktibhAjanaM
     purAripUrvanandanaM surArigarvacharvaNam |
prapa~nchanAshabhIShaNaM dhana~njayAdibhUShaNaM
    kapoladAnavAraNaM bhaje purANavAraNam||4||
nitAntakAntadantakAntimantakAntakAtmajaM
     achintyarUpamantahInamantarAyakR^intanam |
hR^idantare nirantaraM vasantameva yoginAM
     tamekadantameva taM vichintayAmi santatam || 5||
mahAgaNeshpa~ncharatnamAdareNa yo.anvahaM
     pragAyati prabhAtake hR^idi smaran gaNeshvaram |
arogatAmadoShatAM susAhitIM suputratAM
    samAhitAyuraShTabhUtimabhyupaiti so.achirAt || 6||

iti shrIsha~NkarabhagavataH kR^itau shrIgaNeshapa~ncharatnastotraM sampUrNam ||

kuMAra-gaNa-nAthAmbA dAsoham

1 comment: