Tuesday 27 March 2012

gaNapati dvAdasha-nAma stotram

स्तोत्रंतस्यप्रवक्ष्यामिनामद्वादशकंशुभम् |
ॐ नमो गणपतये मंत्र एष उदाहृत:        |२८|
stotraM tasya pravkShyAmi nAma dvAdashakaM shubham |
oM namo gaNapataye maMtra eSha udAhRtaH |28|
vyAsa said: Let me tell you about the splendid dvAdasha-nAma[12 names] stotram. gaNapti's mantra goes on as: oM namo gaNapataye

गणपतिर्विघ्नराजो लंबतुंडो गजानन: |
द्वैमातुरश्च हेरम्ब एकदंतोगणाधिप: |२९|
gaNapatirviGhnarAjo laMbatuMdo gajAnana: |
dvaimAturashca herambo ekadaMtogaNAdhipaH |29|

विनायकश्चारुकर्ण: पशुपालोभवात्मज: |
vinAyakashcArukarNaH pashupAlobhavAtmaja: |

द्वादशैतानिनामानि प्रातरुत्थायय:पठेत् |३०|
dvAdashaitAninAmAni prAtarutthAyayaH paThet |30|
Reading the 12 names as soon as you wakeup in the morning...

विश्वंतस्य भवेद्वश्यं नच विघ्नं भवेत्क्वचित् |
vishvaMtasya bhavedvashyaM naca vighnaM bhavetkvacit |
One can subdue all, and difficulties or troubles will not be there at any time.

महाप्रेताश्शमंयांति पीड्यतेव्याधिभिर्नच |
mahApretAshshamaMyAMti pIDyatevyAdhibhirnaca |
mahApretA (spirits?) becomes peaceful and tormenting diseases will not be there.

सर्वपापाद्विनिर्मुक्तोह्यक्षयंस्वर्गमश्नुते |३१|
sarvapApadvinirmuktohyakShayaMsvargamashnute |31|
One will be delivered from all kinds of sins and will obtain heaven forever.

इति श्रीपद्मपुराणे प्रथमे सृष्टि खंडे गणपति स्तोत्रं नाम त्रिषष्टितमो~ध्याय: ६३
iti shrI padmapurANe prathame sRShTi khaMDe gaNapati stotraM nAma triShaShTitamo~dhyAyaH 63

Twelve names:-
1) gaNapti
2) vighnarAja
3) laMbatunda
4) gajAnana
5) dvaimAtur
6) heramba
7) ekadaMta
8) gaNAdhipa
9) vinAyaka
10) cArukarNa
11) pashupAla
12) bhavAtmaja

Thursday 22 March 2012

durgA nAma mahimA

The name durgA दुर्गा,  is made up of syllables: द da, उ u, र ra, ग ga, आ A.

brahma-vaivarta purANa:
daityanAshArthavacano dakAraH parikIrtitaH |
ukAro vighnanAzasya vAcako vedasammataH ||
It is said that the akShara da - द signifies "destroyer of demons", akShara u - उ means "destroyer of obstacles, conforming to the veda".


repho rogaghnavacano gazca pApaghna vAcakaH |
bhaya shatrughnavacanazcAkAraH parikIrtitaH ||
The letter ra - र denotes "destroyer of diseases", and the letter ga - ग suggests "destroyer of sins". The letter A - आ alludes to "destroyer of fears and enemies". 

according to saptashatI:
tatraiva ca vadhishyAmi durgamAkhyaM mahAsuram |
durgAdevIti vikhyAtaM tanme nAma bhaviShyati ||
In that place I am going to kill a great Daitya named Durgama, hence my name shall be durgA hereafter.

[Sanskrit - HK Transliteration]

rudrayAmala:
ziva uvAca |
Arogyasya ca sampatterjJAnasya ca mahodayaH |
nAmedaM paramo heturmuktaye bhavasaGginAm |

kalikAle vizeSeNa mahApAtakinAmapi |
nistArabIjaM vijJeyaM nAmasaMsmaraNaM priye ! |

paradArarato'pi syAt paradravyApahArakaH |
so'pi pApAt pramucyeta yo vA syAdatipAtakI |

brahmahatyA surApAnaM steyaM gurvaGganAgamaH |
tasmAdapi pramucyeta yadi nAma smaret sudhIH |

viSNunAmasahasrebhyo hyadhikaM paramezvari ! |
durgAnAma samAkhyAtaM caturvedavidAM matam |

durgAnAmajapAt pApaM sarvaM yAti hi tatkSaNAt |
vedeSvAgamatantreSu purANeSu sunizcitam |

harinAmnaH paraM nAsti vaiSNavAnAmidaM smRtam |
tAdRzAJca mate jJeyaM durgAnAma tato'dhikam |

na tasya durlabhaM kiJcit paratreha ca sundari ! |
yaH smaret satataM durgAM sa eva zrIsadAzivaH |

zaucAcAravihIno'pi saMsmaret paramezvarIm |
sa eva paramaM sthAnaM kathitaM vIravandite ! |

vaiSNavAnAJca zaivAnAM zuddhAnAM yAdRzI gatiH |
nAmasaMsmaraNAdyasya tathA zAktajanasya ca |

karmaNAnena devezi ! nAdhikArI yamo mama |
durgAnAmajapo yasya kiM tasya kathayAmi te |

ahaM paJcAnanaH kAnte ! varSakoTizatairapi |
yAvadbhUrvAyurAkAzaM jalaM vahniH zazI grahAH |

tAvattiSThanti te svarge durgAnAmaparAyaNAH | 
dhanI putrI sukhI so'pi cirajIvI bhavedbhuvi |

pratyahaM yo japed bhaktyA zatamaSTottaraM zuciH |
aSTottarasahasrantu yo japedbhaktimAn naraH |

pratyahaM paramezAni ! tasya puNyaphalaM zRNu |
dhanArthI dhanamApnoti jJAnArtho jJAnameva ca |

rogArto mucyate rogAt baddho mucyeta bandhanAt |
bhIto bhayAt pramucyeta pApAnmucyeta pAtakI |

putrArthI putramApnoti devi ! satyaM na saMzayaH |

ayutaM yo japedbhaktyA pratyahaM paramezvari ! |
nigrahAnugrahe zaktaH sa bhavet kalpapAdapaH |

tasya krodhAdbhavenmRtyuH prasAde paripUrNatA |
evaJca taM vijAnIyAt samarthaM sarvakarmaNi |

mAsi mAsi ca yo lakSaM japaM kuryAdvarAnane ! |
na tasya grahapIDA syAnnApi bandhuviyojanam |

na caizvaryaM kSayaM yAti na ca sarpakSataM kvacit |
nAgnicaurabhayaM vApi na cAraNye jale bhayam |

parvatArohaNe devi ! siMhavyAghrabhayAdike |
bhUtapretapizAcAnAM bhayaM vA kutracidbhavet |

na ca vairibhayaM kAnte ! na ca dasyubhayaM pathi |
jvarAdInAJca rogANAM na zarIre sthitiH kvacit |

paraloke bhavet svargI kathitaM vIravandite ! |
candrasUryasamo bhUtvA vaset kalpAyutaM divi |

vAjapeyasahasrasya yat phalaM syAdvarAnane ! |
pratyahaM tat phalaM durgAnAmajApAdvarAnane ! |

pUjAkAle japedyastu gaGgAtIre ca mAnavaH |
zatAzvamedhayajJAnAM phalamApnoti sAdhakaH |

prAjApatyavrate yAdRk tathA cAndrAyaNe'pi vA |

ekAdasyupavAsena koTisaMkhyena yAdRzam |
candrasUryagrahe gatvA gaGgAyAJca surezvari ! |

kurukSetre ca sarvasvadAne yat phalamIritam |
prayAgAdiSu tIrtheSu mAghasnAne ca yat phalam |

zivarAtricaturdazyAM zambhozcaiva prapUjanAt |
rathasthaM vAmanaM dRSTvA kSetre zrIpuruSottame |

kAmarUpe mahAmAyAM kAmAkhyAyonimaNDale |
pUjayitvA phalaM yAdRk durgAnAma tato'dhikam |

aSTamyAJca caturdazyAM navamyAJca mahAnizi |
zmazAne ca japaM kuryAccANDAlahRdayopari |

digambaro nirAtaGko muktakezo bhavedyadi |
sa siddhiM samavApnoti devAnAmapi durlabhAm |

zanibhaumadine devi ! bhavedindukSayo yadi |
tatrAyutaM japedyastu nirAtaGko mahAnizi |

saMvandyo devatAnAJca munIndrANAJca sundari ! |
bhaumavAre mahAdevi ! yadi syAdaSTamItithiH |

bilvapatrasahasraistu tatra sampUjya pArvatIm |
baliM dadyAdvidhAnena japtvA nAmasahasrakam |

yadyadiSTatamaM loke tattadApnoti nizcitam |
kRSNASTamIsamAyuktanizAyAM sa gaNo bhavet |

tatra gatvA zmazAne vai zanivAre varAnane ! |
pazUnAM ghAtanaM kRtvA yonimudrAM vidhAya ca |

sarvapApavinirmuktaH sAdhakaH sAdhayecchivAm |
aSTamyAJca caturdazyAM navamyAJcaiva pArvati | |

zatamaSTottaraM yastu durgAnAmajapaM caret |
sa labhedvAJchitaM sarvamiha loke paratra ca |

gaGgAgodAvarIrevAyamunAjalasannidhau |
yo japet sAdhako bhaktyA sahasraJca tithikSaye |

parastrIharaNAt pApaM paradravyApahAraNAt |
sarvaM tat kSayamApnoti mahArauravakAraNam |

kAmarUpe mahAtIrthe kAmAkhyAyonisannidhau |
lakSamekaM japedyastu nizAyAM vIravandite | |

sa ca vAgIzvaro bhUtvA paratra zivatAM vrajet |
bhavAnIsannidhau yastu vArANasyAM japaM caret |
daridro'pi dhanI bhUtvA zivaloke mahIyate ||

[shiva to pArvatI]
durgA nAma japo yasya kiM tasya kathayAmi te |
ahaM pa~ncAnanaH kAnte tajjapAdeva suvrate ||1||
O dear, what more can be told about the japa of name durgA? It is due to the japa of that name I am called pa~ncAnana [five faced] my chaste wife.

dhanI putri tathA j~nAnI ciraMjIvI bhavedbhuvi |

pratyahaM yA japed bhakttyA shatamaShTottaraM shuchiH ||2||
Whoever recites it 108 times in pure state will get riches, posterity, knowledge & long-life in this world.

aShTottarasahasraM tu yo japed bhakti saMyutaH |

pratyahaM parameshAni tasya puNyaphalaM zRNu ||3||
Listen to me what merit one will get by reciting it 1008 times with devotion..

dhanArthI dhanamApnoti j~nAnArthi j~nAnameva ca |

rogArtto mucyate rogAt baddho mucyate bandhanAn ||4||
One who needs wealth will get it, those who are after knowledge will obtain knowledge, the diseased will be rid off diseases and the imprisoned will be released.

bhIto bhayAtmuchyote pApanmuchyate pAtakI |

putrArthI labhate putraM devi satyaM na saMshayaH ||5||
There is no doubt that the frightened will be rid of fears, great sinners will be rid of sins and those desiring offspring will get a son.


evaM satyaM vijAnIhi samarthaH sarvamkarmasu |

ayutaM yo japet bhakttyA pratyahaM parameshvari ||6||
Parameshvari, all this is true and a devotee who recites it 10,000 times will become efficient in all types of activities.


nigrahAnugrahe shaktaH sa bhaved kalpapAdapaH |
tasya krodhe bhavenmR^ityuH prasAde paripUrNamtA ||7||
Due to the japa of this nAma, if he becomes angry 
he can bring death, but at the same time if he is happy he becomes like a kalpa-vRkSha.

mAsi mAsi ca yo lakShaM japaM kuryAd varAnane |

na tasya grahapIDam syAt kadAcidapi shA~Nkari ||8||
na chaishvaryakShayaM yAti naca sarpabhayaM bhavet |

nAgni caurabhayaM vApi na cAraNye jale bhayam ||9||
parvatArohaNe nApi simha vyAghrabhyaM tathA– |

bhUtapretapishAcAnAM bhayaM nApi bhavetkvacit ||10||
na ca vairibhayaM kAnte nApi duShTabhayaM bhavet |

paraloke bhavet svargI satyaM vai vIravandite ||11||
candrasUryasamobhUtvA vaset kalpAyutaM divi |

vAjapeya sahasrasya yat phalaM syAd varAnane ||12||
tatphalaM samavApnoti durgA nAma japAt priye |

na durgAM nAma sadR^ishaM nAmasti jagatI tale ||13||
tasmAtta sarva prayatnena smartavyaM sAdhakottamaiH |

yasya smaraNa mAtreNa palAyante mahApadaH ||14||
O lovely-faced lady, if one recites the name 100,000 times month after month, he can get rid of troubles due to planets/eclipse etc.. , his prosperity is never lost, he is not afraid of snakes, fire, thieves, forest and water. While climbing mountains there is no fear of lions, tigers, spirits, demons, ghosts etc. There will be no fear from enemies and the wretched, and those who recite this name enjoys bliss of heaven and become celebrated. Just like the sun or moon, he remains bright in durgA loka for thousands of kalpas. O beautiful faced devI, he gets the fruit of 1000 vAjapeya yag~yas as the effect of reciting Durga's name. In this world there is no name that can be compared to the divine name of Durga. Thus sAdhakas must carefully recite this name always. All the difficulties just disappear by merely remembering this name.

From tantra
atha durgAnAmamAhAtmyaM tatra svarUpaM darzayatri rudrayAmale |
tavargatRtIyo varNaH paJcamasvarasaMyutaH |
kavargasya tRtIyazca rephaM tasyopari priye ! |
dvitIyasvarasaMyuktaM nAmedaM parikIrtitam |

muNDamAlAtantre dvitIyapaTale |
na hi durgAsamA pUjA na hi durgAsamo japaH |
na hi durgAsamaM jJAnaM na hi durgAsamaM tapaH |
durgAyAzcaritaM yatra tatra kailAsamandiram |

tRtIyapaTale |
durgAsmaraNajaM devi ! durgAsmaraNajaM phalam |
durgAyAH smaraNenaiva kiM na sidhyati bhUtale |
zaivo vA vaiSNavo vApi zAkto vA girinandini ! |
bhajeddurgAM smareddurgAM yajeddurgAM zivapriyAm |
tatkSaNAddevadevezi ! mucyate bhavabandhanAt |

durgAyA mantramAkAraM nAnAtantre zrutaM tvayA |
durge durgeti durgAyA durge nAmaparaM manum |
yo bhajet satataM caNDi ! jIvanmuktaH sa mAnavaH |
he durge ! durge ghorasaGkaTe durgAyAH paraM manuM durge iti nAmazataM yo 
bhajejjapet sa jIvannapi mukto bhavedityanvayaH |

mahotpAte mahAroge mahAvipadasaGkaTe |
mahAduHkhe mahAzoke mahAbhaye samutthite |
yaH sadA saMsmareddurgAM yo japet paramaM manum |
sa jIvaloke devezi ! nIlakaNThatvamApnuyAt |

caturthapaTale |
zraddhayA'zraddhayA vApi yaH kazcinmAnavaH smaret |
durgAM durgazataM tIrya sa yAti paramAM gatim |

saptamapaTale |
nAnAtantramataM devi ! nAnAratnaM prakAzitam |
brahmasvarUpaM vijJAtuM kaH samartho mahItale |
nAnAmArge pradhAvanti pazavo hatabuddhayaH |
zrIdurgAcaraNAmbhojaM hitvA yAnti rasAtalam |
satyaM vacmi hitaM vacmi pathyaM vacmi punaH punaH |
na bhuktizca na muktizca vinA durgAniSevaNAt |

picchilAtantre pUrvakhaNDe tRtIyapaTale |
na durgAnAmasadRzaM nAmAsti jagatItale |
yasya smaraNamAtreNa palAyante mahyapadaH |

durgAnAmasmaraNena sarvavidyAsmaraNamAha |
tAriNI sundarI kAlI durgA ca bhairavI tathA |
bhuvanezI mahAlakSmIstAsAM durgeti nAma vai |

durgAnAmamahAmantraH sarvamantrottamottamaH |
lakSasaMkhyAjapenaiva purazcaryA vidhIyate |

rAjAdibhayamApanne durgAnAma parA gatiH |
mahApadi mahAtrAse mahAdAridryasaGkaTe |
lakSasaMkhyAjapenaiva palAyante mahApadaH ||

iti durgAnAmaphalam |

Thursday 15 March 2012

rAma dvAdasha nAma stotram

Twelve names of shrI rAmacandra

ॐ अस्य  श्री राम द्वादश स्तोत्र मंत्रस्य
ईश्वर ऋषि:
Ishvara RShihi - [touch head]
अनुष्टुप् छन्द:
anuShTup chandaha - [touch mouth]
श्री रामचन्द्रो देवता
shrI rAmachandro devatA - [touch heart]
श्री रामचन्द्र प्रीत्यर्थे जपे विनियोग:
shrI rAmachandra prItyarthe jape viniyogaha - [I chant this to please shrI rAmachandra]

ॐ प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम्     |
तृतियं रामचन्द्रञ्च  चातुर्थं रावणांतकम्     | १ |
oM prathamaM shrIdharaM vidyAddvitIyaM raghunAyakaM  |
tRtIyaM rAmacaMdra~Nca caturthaM rAvaNaMtakam       |1|

पञ्चमं लोकपूज्यञ्च षष्टमं जानकिपतिम     |
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा     | २ |
pa~NcamaM lokapUjya~Nca ShaShTamaM jAnakipatim    |
saptamaM vAsudevaM ca shrIrAmaM cAShTamaM tathA   |2|

नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम्      |
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम्     | ३ |
navamaM jaladashshyAmaM dashamaM lakShmaNAgrajam   |
ekAdashaM ca govindaM dvAdashaM setubandhanam      |3|

[फल श्रुति:]
द्वादशैतानि नामानि य: पठेत् शृणुयान्वित:     |
अर्ध्ररात्रेतु द्वादश्यां कुष्ट दारिद्र्य नाशनम्    | ४ |
dvAdashaitAni nAmAni ya: paThet ahruNuyAnvita:    |
ardharAtretu dvAdashyAM kuShTa dAridrya nAshanam   |4|
[whoever reads or listens to these twelve names of shrIrAma  - during midnight of dvAdashI, can destroy leprosy & poverty]

अरण्ये चैव संग्रामे अग्नौभय निवारणम्    |
ब्रह्महत्या सुरापाणां गोहत्यादि निवारणम्    | ५ |
araNye caiva saMgrAme agnoubhaya nivAraNam    |
brahmahatyA surApANAM gohatyAdi nivAraNam   |5|
[whoever reads these names can remove obstacles in forest or in war or fear of fire and also ward off sins arising from killing of brAhmaNas, drinking liquor, killing cows]

ग्रहणे च जले स्थित्वा नदी तीरे विशेषत:    |
अश्वमेधशतं पुण्यं ब्रह्मलोकं गमिष्यति    | ६ |
grahaNe ca jale sthitvA nadI tIre visheShata:     |
ashvamedhashataM puNyaM brahmalokaM gamiShyati   |6|
[Especially whoever reads it in his home or standing in waterbody or river will get the fruits of 10 ashvamedha sacrifices and will reach the world of brahman]

इति  श्रि स्कन्दपुराणोत्तर-खण्ड-उमामहेश्वर-संवादे-श्रीरामचन्द्र-द्वादशनाम-स्तोत्रं-सम्पूर्णम् ||
iti shrI skandapurANottara-khanDa-umAmaheshvara-saMvade-shrIrAmacandra-dvAdashanAma-stotraM-sampUrNam
[Thus ends the rAma stotram as discussed by umA & maheshvara from appendix section of shrI skanda purANam]

Wednesday 14 March 2012

mahAgaNesha pa~Ncaratna by AcArya Adi sha~Nkara

It is always best to start the day, as soon as you wake-up, with positive thoughts so that rest of your day follows that. Even better, if you start your day with divine thoughts that helps us to face all known and unknown perils throughout the day.

Here is my first post on this blog and I start with the great prayer from AcArya Adi sha~Nkara - mahAgaNesha pa~Ncaratna stotram.

The last shloka, phala shruti, says that whoever chants this hymn in the morning soon after waking up with heart set upon mahAgaNesha will achieve good health, faultlessness, good company, a good son, long life and all the eight properities life along.


           श्रीगुरुभ्यो नमः ||

           श्रीगणेशाय नमः || 

मुदाकरात्तमोदकं सदाविमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरञ्जकम् |
अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् || 1||

नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्   |
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम्  || 2||

समस्तलोकाशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् |
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् || 3||

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्  |
प्रपन्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् || 4||

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्  |
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि संततम् || 5||

महागणेशपञ्चरत्नमादरेण यो~न्वहं प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम |
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति  सो~चिरात्  || 6||

इति श्रिशन्करभगवतः कृतौ श्रीगणेशपञ्चरत्नस्तोत्रं  संपुर्णम् || 

            shrIgaNeshAya namaH || 
mudAkarAttamodakaM sadAvimuktisAdhakaM
    kalAdharAvataMsakaM vilAsilokara~njakam |
anAyakaikanAyakaM vinAshitebhadaityakaM
    natAshubhAshunAshakaM namAmi taM vinAyakam || 1||
natetarAtibhIkaraM navoditArkabhAsvaraM
     namatsurArinirjaraM natAdhikApaduddharam |
sureshvaraM nidhIshwaraM gajeshwaraM gaNeshvaraM
     maheshvaraM tamAshraye parAtparaM nirantaram || 2||
samastalokasha~NkaraM nirastadaityaku~njaraM
     daretarodaraM varaM varebhavaktramaxaram |
kR^ipAkaraM xamAkaraM mudAkaraM yashaskaraM
     manaskaraM namaskR^itAM namaskaromi bhAsvaram || 3||
aki~nchanArtimArjanaM chirantanoktibhAjanaM
     purAripUrvanandanaM surArigarvacharvaNam |
prapa~nchanAshabhIShaNaM dhana~njayAdibhUShaNaM
    kapoladAnavAraNaM bhaje purANavAraNam||4||
nitAntakAntadantakAntimantakAntakAtmajaM
     achintyarUpamantahInamantarAyakR^intanam |
hR^idantare nirantaraM vasantameva yoginAM
     tamekadantameva taM vichintayAmi santatam || 5||
mahAgaNeshpa~ncharatnamAdareNa yo.anvahaM
     pragAyati prabhAtake hR^idi smaran gaNeshvaram |
arogatAmadoShatAM susAhitIM suputratAM
    samAhitAyuraShTabhUtimabhyupaiti so.achirAt || 6||

iti shrIsha~NkarabhagavataH kR^itau shrIgaNeshapa~ncharatnastotraM sampUrNam ||

kuMAra-gaNa-nAthAmbA dAsoham

Monday 12 March 2012

Welcome to my new blog of manotA!

मनोता / மனோதா / manotA means a sacred hymn to a deity. It also means a deity to whom the offering during the recitation of the hymn is dedicated which is the subject matter of this blog. I would like to share all the sacred hymns that would be useful for a jIva in mAnasika & laukika pursuits.